वांछित मन्त्र चुनें

अव॑ स्म दुर्हणाय॒तो मर्त॑स्य तनुहि स्थि॒रम् । अ॒ध॒स्प॒दं तमीं॑ कृधि॒ यो अ॒स्माँ आ॒दिदे॑शति दे॒वी जनि॑त्र्यजीजनद्भ॒द्रा जनि॑त्र्यजीजनत् ॥

अंग्रेज़ी लिप्यंतरण

ava sma durhaṇāyato martasya tanuhi sthiram | adhaspadaṁ tam īṁ kṛdhi yo asmām̐ ādideśati devī janitry ajījanad bhadrā janitry ajījanat ||

पद पाठ

अव॑ । स्म॒ । दुः॒ऽह॒ना॒य॒तः । मर्त॑स्य । त॒नु॒हि॒ । स्थि॒रम् । अ॒धः॒ऽप॒दम् । तम् । ई॒म् । कृ॒धि॒ । यः । अ॒स्मान् । आ॒ऽदिदे॑शति । दे॒वी । जनि॑त्री । अ॒जी॒ज॒न॒त् । भ॒द्रा । जनि॑त्री । अ॒जी॒ज॒न॒त् ॥ १०.१३४.२

ऋग्वेद » मण्डल:10» सूक्त:134» मन्त्र:2 | अष्टक:8» अध्याय:7» वर्ग:22» मन्त्र:2 | मण्डल:10» अनुवाक:11» मन्त्र:2


बार पढ़ा गया

ब्रह्ममुनि

पदार्थान्वयभाषाः - (दुर्हणायतः) दुःख से हनन करते हुए (मर्तस्य) मनुष्य के (स्थिरम्-अव तनुहि) दृढ़बल को नीचे-कर (तम्-ईम्) उसको (अधस्पदं कृधि) पैरों के नीचे कुचल (यः-अस्मान्) जो हमें (आदिदेशति) हम पर शस्त्र फेंकता है, इसलिए (जनित्री देवी०) पूर्ववत् ॥२॥
भावार्थभाषाः - दुःख देकर मारनेवाले मनुष्य के बल को नीचे करना चाहिए और उसे पैरों के नीचे कुचल देना चाहिए, जो शस्त्रास्त्रों से आक्रमण करता है॥२।
बार पढ़ा गया

ब्रह्ममुनि

पदार्थान्वयभाषाः - (दुर्हणायतः-मर्तस्य स्थिरम्-अव-तनुहि) दुःखेन हननं कुर्वतो मनुष्यस्य दृढं बलमवतारय नीचीनं कुरु नाशय (तम्-ईम्-अधस्पदं कृधि) तं हि पादयोरधः कुरु नीचैर्निपातय (यः-अस्मान्-आदिदेशति) योऽस्मान् प्रति शस्त्रास्त्राणि प्रेरयति, एतदर्थमेव (जनित्री देवी०) पूर्ववत् ॥२॥